śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte |
yogīśa śāśvata śaraṇya bhavābdhipota lakṣmīnṛsiṃha mama dehi karāvalambam || 1 ||
yogīśa śāśvata śaraṇya bhavābdhipota lakṣmīnṛsiṃha mama dehi karāvalambam || 1 ||
brahmendrarudramarudarkakirīṭa
lakṣmīlasatkucasaroruharājahaṃ
lakṣmīlasatkucasaroruharājahaṃ
saṃsāradāvadahanākarabhīkaroru
tvatpādapadmasarasīruhamāgatas
tvatpādapadmasarasīruhamāgatas
saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaṣopamasya |
protkampita pracuratāluka mastakasya lakṣmīnṛsiṃha mama dehi karāvalambam || 4 ||
protkampita pracuratāluka mastakasya lakṣmīnṛsiṃha mama dehi karāvalambam || 4 ||
saṃsārakūmapatighoramagādhamūl
dīnasya deva kṛpayā padamāgatasya lakṣmīnṛsiṃha mama dehi karāvalambam || 5 ||
dīnasya deva kṛpayā padamāgatasya lakṣmīnṛsiṃha mama dehi karāvalambam || 5 ||
saṃsārabhīkarakarīndrakarābhig
prāṇaprayāṇabhavabhītisamākula
prāṇaprayāṇabhavabhītisamākula
saṃsārasarpaviṣadigdhamahograt
nāgārivāhana sudhābdhinivāsa śaure lakṣmīnṛsiṃha mama dehi karāvalambam || 7 ||
nāgārivāhana sudhābdhinivāsa śaure lakṣmīnṛsiṃha mama dehi karāvalambam || 7 ||
saṃsāravṛkṣabījamanantakarma-
āruhya duḥkhaphalitaḥ cakitaḥ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 8 ||
āruhya duḥkhaphalitaḥ cakitaḥ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 8 ||
saṃsārasāgaraviśālakarāḷakāḷa nakragrahagrasitanigrahavigrah
vyagrasya rāganicayorminipīḍitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 9 ||
vyagrasya rāganicayorminipīḍitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 9 ||
saṃsārasāgaranimajjanamuhyamān
prahlādakhedaparihāraparāvatār
prahlādakhedaparihāraparāvatār
saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārdita
ārtasya matsaranidāghasuduḥkhitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 11 ||
ārtasya matsaranidāghasuduḥkhitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 11 ||
baddhvā gale yamabhaṭā bahu tarjayanta karṣanti yatra bhavapāśaśatairyutaṃ mām |
ekākinaṃ paravaśaṃ cakitaṃ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 12 ||
ekākinaṃ paravaśaṃ cakitaṃ dayāḷo lakṣmīnṛsiṃha mama dehi karāvalambam || 12 ||
lakṣmīpate kamalanābha sureśa viṣṇo yaṅñeśa yaṅña madhusūdana viśvarūpa |
brahmaṇya keśava janārdana vāsudeva lakṣmīnṛsiṃha mama dehi karāvalambam || 13 ||
brahmaṇya keśava janārdana vāsudeva lakṣmīnṛsiṃha mama dehi karāvalambam || 13 ||
ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiṣṭhan |
vāmetareṇa varadābhayapadmacihnaṃ lakṣmīnṛsiṃha mama dehi karāvalambam || 14 ||
vāmetareṇa varadābhayapadmacihnaṃ lakṣmīnṛsiṃha mama dehi karāvalambam || 14 ||
andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmad
mohāndhakārakuhare vinipātitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 15 ||
mohāndhakārakuhare vinipātitasya lakṣmīnṛsiṃha mama dehi karāvalambam || 15 ||
prahlādanāradaparāśarapuṇḍarīk
bhaktānuraktaparipālanapārijāt
bhaktānuraktaparipālanapārijāt
lakṣmīnṛsiṃhacaraṇābjamadhuvra
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam || 17 ||
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam || 17 ||
